A 471-2 Āpaduddhārabaṭukabhairavastotra

Manuscript culture infobox

Filmed in: A 471/2
Title: Āpaduddhārabaṭukabhairavastotra
Dimensions: 25 x 9 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1561
Remarks:

Reel No. A 471/2

Inventory No. 3550

Title Āpaduddhārastotra

Remarks ascribed to the Rudrayāmala

Author

Subject Stotra

Language Sanskrit

Reference SSP, p. 9a, no. 445

Manuscript Details

Script Newari

Material paper

State incomplete

Size 25.0 x 9.0 cm

Binding Hole

Folios 11

Lines per Folio 7

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1561

Manuscript Features

Available folios: 3–14

Excerpts

Beginning

|| oṁ hrīṃ vidyātatvaṃ śodhayāmi svāhā ||

oṁ hruṃ śivatattvaṃ śodhayāmi svāhā ||

mūlena prāṇāyāmaṃ trayaṃ ||

śrīvaṭukabhairavāya namaḥ ||

oṁ asya śrī-āpaduddhārabhairavamantrasya bṛhadāraṇyako ṛṣi śirase(!) anuṣṭupra(!)chaṃdase namaḥ mukhe || āpaduddhārabhairavo devatā hṛdaye || hrīṃ bījaṃ guhye || vaṭukāyeti śaktiḥ japitvā || āpaduddhāraṇāya(!)ti kīlakaṃ pādayoḥ || sakalāpadvāraṇārthe jape viniyogaḥ ||    ||

atha karanyāsaḥ ||

oṁ hrāṁ vāṁ aṃguṣṭhābhyāṃ namaḥ || oṁ hrīṁ bīṁ tarjjanībhyāṃ namaḥ || oṁ hrūṁ vūṁ madhye(!)mābhyāṃ namaḥ || oṁ hraiṃ vaiṁ anāmikābhyāṃ namaḥ || oṁ hrauṁ vauṁ kaniṣṭhābhyāṃ namaḥ || oṁ hraṁ vaṁ karatarapṛṣṭhābhyāṃ namaḥ || …

❖ oṁ nama śrīmahābhairavāya ||

devy uvāca ||

bhagavan sarvvatatvajña, devānāṃ priyakāraka⟨ḥ⟩ ||
bhairavaṃ kavacaṃ brūhi, yadi cāsti kṛpā mayi ||

prāṇātyāgaṃ kariṣyāmi, yadi no kathyase bhibho |
satyaṃ satyaṃ punaḥ satyaṃ satyam eva na saṃśaya[ḥ] ||

iti devyāḥ vaca śrutvā, vihasan parameśvaraḥ |
bhairavaṃ kavacaṃ brūha prā,caturvvargaphalapradaṃ ||<ref>Correct form of this pāda is: bhairavaṃ kavacaṃ prāha, caturvvargaphalapradaṃ</ref> || (fol. 3r1–7 and 4v1–4)

End

⟪‥⟫rājaśatruvināśārthaṃ, jape(!) māsāṣṭakaṃ yadi |
rātrau vāratrayaṃ devi, nāśayaty eva śatravān<ref>For śātravān</ref> ||

japet māsatrayaṃ devī(!), rāja(!)naṃ vaśam ānayet |
dhanārthī ca sutārthī ca, dārārthī cāpi mānavaḥ ||

japet māsatrayaṃ devi, vāram ekaṃ tathā niśi |
dhanaṃ putrās(!) tathā dāro,(!)n prāpnuyān nātra saṃśayaḥ ||

rogī rogāt pramucyante,<ref>Should be singular since the subject rogī is singular.</ref> bandho<ref>For baddho</ref> mucyate baṃdhanāt |
bhīto bhayāt pramucyante,<ref>Should be singular.</ref> devi satyaṃ na saṃśayaḥ ||

nigaḍaiś cāpi baddhā,(!) yaḥ kālā(!)gṛhanipātitaḥ |
śṛṃkharā(!)bandhanaṃ prāptaḥ, paṭhec caiva divā niśi ||

yaṃ yaṃ kāmayate kāman, paṭhet st⟨r⟩otraṃ anu⟨r⟩ttamaṃ |<ref>The correct form of this pāda is: yaṃ yaṃ kāmayate kāmaṃ, paṭhet stotram anuttamam</ref> taṃ taṃ kāmam avāpnoti, sādhako nātra saṃśayaḥ ||

aprakāśya[ṃ] paraṃ guhyaṃ, na deyaṃ yasya kasyacit |
satkulīnāya śāntāya, ṛjave dambhavarjite |<ref>Should be dative case ending.</ref>

dadyāt stotram idaṃ puṇyaṃ, sarvvakāmaphalapradaṃ |
evaṃ śrutvā tato devi(!), nāmāṣṭaśatam u⟨r⟩ttamaṃ ||

saṃtoṣaṃ paramaṃ pā(!)pya, bhairavasya mahātmanaḥ |
yayāya<ref>For jajāpa</ref> parayā bhaktyā, sadā sarvveśvareśvarī ||

bhairavsya<ref>For bhairavaś ca</ref> prahṛṣṭā<ref>For prahṛṣṭo</ref> [ʼ]bhū,t sa svayaṃ ca maheśvaraḥ || (fol. 14r2–14v6)

Colophon

iti śrīrudrayāmale amṛtasāroddhāre, āpaduddhārastotraṃ samāptaṃ⟨ḥ⟩ ||    || śubham astu ||    || (fol. 14v6–7)

Microfilm Details

Reel No. A 471/2

Date of Filming 01-01-1973

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 10-07-2008

Bibliography


<references/>